दुर् + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुस्तुत्थयिता / दुस्तुत्थिता
दुस्तुत्थयितारौ / दुस्तुत्थितारौ
दुस्तुत्थयितारः / दुस्तुत्थितारः
मध्यम
दुस्तुत्थयितासि / दुस्तुत्थितासि
दुस्तुत्थयितास्थः / दुस्तुत्थितास्थः
दुस्तुत्थयितास्थ / दुस्तुत्थितास्थ
उत्तम
दुस्तुत्थयितास्मि / दुस्तुत्थितास्मि
दुस्तुत्थयितास्वः / दुस्तुत्थितास्वः
दुस्तुत्थयितास्मः / दुस्तुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्तुत्थयिता / दुस्तुत्थिता
दुस्तुत्थयितारौ / दुस्तुत्थितारौ
दुस्तुत्थयितारः / दुस्तुत्थितारः
मध्यम
दुस्तुत्थयितासे / दुस्तुत्थितासे
दुस्तुत्थयितासाथे / दुस्तुत्थितासाथे
दुस्तुत्थयिताध्वे / दुस्तुत्थिताध्वे
उत्तम
दुस्तुत्थयिताहे / दुस्तुत्थिताहे
दुस्तुत्थयितास्वहे / दुस्तुत्थितास्वहे
दुस्तुत्थयितास्महे / दुस्तुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुस्तुत्थिता / दुस्तुत्थयिता
दुस्तुत्थितारौ / दुस्तुत्थयितारौ
दुस्तुत्थितारः / दुस्तुत्थयितारः
मध्यम
दुस्तुत्थितासे / दुस्तुत्थयितासे
दुस्तुत्थितासाथे / दुस्तुत्थयितासाथे
दुस्तुत्थिताध्वे / दुस्तुत्थयिताध्वे
उत्तम
दुस्तुत्थिताहे / दुस्तुत्थयिताहे
दुस्तुत्थितास्वहे / दुस्तुत्थयितास्वहे
दुस्तुत्थितास्महे / दुस्तुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः