निस् + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निस्तुत्थयिता / निस्तुत्थिता
निस्तुत्थयितारौ / निस्तुत्थितारौ
निस्तुत्थयितारः / निस्तुत्थितारः
मध्यम
निस्तुत्थयितासि / निस्तुत्थितासि
निस्तुत्थयितास्थः / निस्तुत्थितास्थः
निस्तुत्थयितास्थ / निस्तुत्थितास्थ
उत्तम
निस्तुत्थयितास्मि / निस्तुत्थितास्मि
निस्तुत्थयितास्वः / निस्तुत्थितास्वः
निस्तुत्थयितास्मः / निस्तुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्तुत्थयिता / निस्तुत्थिता
निस्तुत्थयितारौ / निस्तुत्थितारौ
निस्तुत्थयितारः / निस्तुत्थितारः
मध्यम
निस्तुत्थयितासे / निस्तुत्थितासे
निस्तुत्थयितासाथे / निस्तुत्थितासाथे
निस्तुत्थयिताध्वे / निस्तुत्थिताध्वे
उत्तम
निस्तुत्थयिताहे / निस्तुत्थिताहे
निस्तुत्थयितास्वहे / निस्तुत्थितास्वहे
निस्तुत्थयितास्महे / निस्तुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निस्तुत्थिता / निस्तुत्थयिता
निस्तुत्थितारौ / निस्तुत्थयितारौ
निस्तुत्थितारः / निस्तुत्थयितारः
मध्यम
निस्तुत्थितासे / निस्तुत्थयितासे
निस्तुत्थितासाथे / निस्तुत्थयितासाथे
निस्तुत्थिताध्वे / निस्तुत्थयिताध्वे
उत्तम
निस्तुत्थिताहे / निस्तुत्थयिताहे
निस्तुत्थितास्वहे / निस्तुत्थयितास्वहे
निस्तुत्थितास्महे / निस्तुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः