परि + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परितुत्थयिता / परितुत्थिता
परितुत्थयितारौ / परितुत्थितारौ
परितुत्थयितारः / परितुत्थितारः
मध्यम
परितुत्थयितासि / परितुत्थितासि
परितुत्थयितास्थः / परितुत्थितास्थः
परितुत्थयितास्थ / परितुत्थितास्थ
उत्तम
परितुत्थयितास्मि / परितुत्थितास्मि
परितुत्थयितास्वः / परितुत्थितास्वः
परितुत्थयितास्मः / परितुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परितुत्थयिता / परितुत्थिता
परितुत्थयितारौ / परितुत्थितारौ
परितुत्थयितारः / परितुत्थितारः
मध्यम
परितुत्थयितासे / परितुत्थितासे
परितुत्थयितासाथे / परितुत्थितासाथे
परितुत्थयिताध्वे / परितुत्थिताध्वे
उत्तम
परितुत्थयिताहे / परितुत्थिताहे
परितुत्थयितास्वहे / परितुत्थितास्वहे
परितुत्थयितास्महे / परितुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परितुत्थिता / परितुत्थयिता
परितुत्थितारौ / परितुत्थयितारौ
परितुत्थितारः / परितुत्थयितारः
मध्यम
परितुत्थितासे / परितुत्थयितासे
परितुत्थितासाथे / परितुत्थयितासाथे
परितुत्थिताध्वे / परितुत्थयिताध्वे
उत्तम
परितुत्थिताहे / परितुत्थयिताहे
परितुत्थितास्वहे / परितुत्थयितास्वहे
परितुत्थितास्महे / परितुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः