वि + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वितुत्थयिता / वितुत्थिता
वितुत्थयितारौ / वितुत्थितारौ
वितुत्थयितारः / वितुत्थितारः
मध्यम
वितुत्थयितासि / वितुत्थितासि
वितुत्थयितास्थः / वितुत्थितास्थः
वितुत्थयितास्थ / वितुत्थितास्थ
उत्तम
वितुत्थयितास्मि / वितुत्थितास्मि
वितुत्थयितास्वः / वितुत्थितास्वः
वितुत्थयितास्मः / वितुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वितुत्थयिता / वितुत्थिता
वितुत्थयितारौ / वितुत्थितारौ
वितुत्थयितारः / वितुत्थितारः
मध्यम
वितुत्थयितासे / वितुत्थितासे
वितुत्थयितासाथे / वितुत्थितासाथे
वितुत्थयिताध्वे / वितुत्थिताध्वे
उत्तम
वितुत्थयिताहे / वितुत्थिताहे
वितुत्थयितास्वहे / वितुत्थितास्वहे
वितुत्थयितास्महे / वितुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वितुत्थिता / वितुत्थयिता
वितुत्थितारौ / वितुत्थयितारौ
वितुत्थितारः / वितुत्थयितारः
मध्यम
वितुत्थितासे / वितुत्थयितासे
वितुत्थितासाथे / वितुत्थयितासाथे
वितुत्थिताध्वे / वितुत्थयिताध्वे
उत्तम
वितुत्थिताहे / वितुत्थयिताहे
वितुत्थितास्वहे / वितुत्थयितास्वहे
वितुत्थितास्महे / वितुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः