सम् + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्तुत्थयिता / संतुत्थयिता / सन्तुत्थिता / संतुत्थिता
सन्तुत्थयितारौ / संतुत्थयितारौ / सन्तुत्थितारौ / संतुत्थितारौ
सन्तुत्थयितारः / संतुत्थयितारः / सन्तुत्थितारः / संतुत्थितारः
मध्यम
सन्तुत्थयितासि / संतुत्थयितासि / सन्तुत्थितासि / संतुत्थितासि
सन्तुत्थयितास्थः / संतुत्थयितास्थः / सन्तुत्थितास्थः / संतुत्थितास्थः
सन्तुत्थयितास्थ / संतुत्थयितास्थ / सन्तुत्थितास्थ / संतुत्थितास्थ
उत्तम
सन्तुत्थयितास्मि / संतुत्थयितास्मि / सन्तुत्थितास्मि / संतुत्थितास्मि
सन्तुत्थयितास्वः / संतुत्थयितास्वः / सन्तुत्थितास्वः / संतुत्थितास्वः
सन्तुत्थयितास्मः / संतुत्थयितास्मः / सन्तुत्थितास्मः / संतुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तुत्थयिता / संतुत्थयिता / सन्तुत्थिता / संतुत्थिता
सन्तुत्थयितारौ / संतुत्थयितारौ / सन्तुत्थितारौ / संतुत्थितारौ
सन्तुत्थयितारः / संतुत्थयितारः / सन्तुत्थितारः / संतुत्थितारः
मध्यम
सन्तुत्थयितासे / संतुत्थयितासे / सन्तुत्थितासे / संतुत्थितासे
सन्तुत्थयितासाथे / संतुत्थयितासाथे / सन्तुत्थितासाथे / संतुत्थितासाथे
सन्तुत्थयिताध्वे / संतुत्थयिताध्वे / सन्तुत्थिताध्वे / संतुत्थिताध्वे
उत्तम
सन्तुत्थयिताहे / संतुत्थयिताहे / सन्तुत्थिताहे / संतुत्थिताहे
सन्तुत्थयितास्वहे / संतुत्थयितास्वहे / सन्तुत्थितास्वहे / संतुत्थितास्वहे
सन्तुत्थयितास्महे / संतुत्थयितास्महे / सन्तुत्थितास्महे / संतुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्तुत्थिता / संतुत्थिता / सन्तुत्थयिता / संतुत्थयिता
सन्तुत्थितारौ / संतुत्थितारौ / सन्तुत्थयितारौ / संतुत्थयितारौ
सन्तुत्थितारः / संतुत्थितारः / सन्तुत्थयितारः / संतुत्थयितारः
मध्यम
सन्तुत्थितासे / संतुत्थितासे / सन्तुत्थयितासे / संतुत्थयितासे
सन्तुत्थितासाथे / संतुत्थितासाथे / सन्तुत्थयितासाथे / संतुत्थयितासाथे
सन्तुत्थिताध्वे / संतुत्थिताध्वे / सन्तुत्थयिताध्वे / संतुत्थयिताध्वे
उत्तम
सन्तुत्थिताहे / संतुत्थिताहे / सन्तुत्थयिताहे / संतुत्थयिताहे
सन्तुत्थितास्वहे / संतुत्थितास्वहे / सन्तुत्थयितास्वहे / संतुत्थयितास्वहे
सन्तुत्थितास्महे / संतुत्थितास्महे / सन्तुत्थयितास्महे / संतुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः