नि + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
नितुत्थयिता / नितुत्थिता
नितुत्थयितारौ / नितुत्थितारौ
नितुत्थयितारः / नितुत्थितारः
मध्यम
नितुत्थयितासि / नितुत्थितासि
नितुत्थयितास्थः / नितुत्थितास्थः
नितुत्थयितास्थ / नितुत्थितास्थ
उत्तम
नितुत्थयितास्मि / नितुत्थितास्मि
नितुत्थयितास्वः / नितुत्थितास्वः
नितुत्थयितास्मः / नितुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नितुत्थयिता / नितुत्थिता
नितुत्थयितारौ / नितुत्थितारौ
नितुत्थयितारः / नितुत्थितारः
मध्यम
नितुत्थयितासे / नितुत्थितासे
नितुत्थयितासाथे / नितुत्थितासाथे
नितुत्थयिताध्वे / नितुत्थिताध्वे
उत्तम
नितुत्थयिताहे / नितुत्थिताहे
नितुत्थयितास्वहे / नितुत्थितास्वहे
नितुत्थयितास्महे / नितुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
नितुत्थिता / नितुत्थयिता
नितुत्थितारौ / नितुत्थयितारौ
नितुत्थितारः / नितुत्थयितारः
मध्यम
नितुत्थितासे / नितुत्थयितासे
नितुत्थितासाथे / नितुत्थयितासाथे
नितुत्थिताध्वे / नितुत्थयिताध्वे
उत्तम
नितुत्थिताहे / नितुत्थयिताहे
नितुत्थितास्वहे / नितुत्थयितास्वहे
नितुत्थितास्महे / नितुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः