प्र + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतुत्थयिता / प्रतुत्थिता
प्रतुत्थयितारौ / प्रतुत्थितारौ
प्रतुत्थयितारः / प्रतुत्थितारः
मध्यम
प्रतुत्थयितासि / प्रतुत्थितासि
प्रतुत्थयितास्थः / प्रतुत्थितास्थः
प्रतुत्थयितास्थ / प्रतुत्थितास्थ
उत्तम
प्रतुत्थयितास्मि / प्रतुत्थितास्मि
प्रतुत्थयितास्वः / प्रतुत्थितास्वः
प्रतुत्थयितास्मः / प्रतुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतुत्थयिता / प्रतुत्थिता
प्रतुत्थयितारौ / प्रतुत्थितारौ
प्रतुत्थयितारः / प्रतुत्थितारः
मध्यम
प्रतुत्थयितासे / प्रतुत्थितासे
प्रतुत्थयितासाथे / प्रतुत्थितासाथे
प्रतुत्थयिताध्वे / प्रतुत्थिताध्वे
उत्तम
प्रतुत्थयिताहे / प्रतुत्थिताहे
प्रतुत्थयितास्वहे / प्रतुत्थितास्वहे
प्रतुत्थयितास्महे / प्रतुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतुत्थिता / प्रतुत्थयिता
प्रतुत्थितारौ / प्रतुत्थयितारौ
प्रतुत्थितारः / प्रतुत्थयितारः
मध्यम
प्रतुत्थितासे / प्रतुत्थयितासे
प्रतुत्थितासाथे / प्रतुत्थयितासाथे
प्रतुत्थिताध्वे / प्रतुत्थयिताध्वे
उत्तम
प्रतुत्थिताहे / प्रतुत्थयिताहे
प्रतुत्थितास्वहे / प्रतुत्थयितास्वहे
प्रतुत्थितास्महे / प्रतुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः