उत् + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उत्तुत्थयिता / उत्तुत्थिता
उत्तुत्थयितारौ / उत्तुत्थितारौ
उत्तुत्थयितारः / उत्तुत्थितारः
मध्यम
उत्तुत्थयितासि / उत्तुत्थितासि
उत्तुत्थयितास्थः / उत्तुत्थितास्थः
उत्तुत्थयितास्थ / उत्तुत्थितास्थ
उत्तम
उत्तुत्थयितास्मि / उत्तुत्थितास्मि
उत्तुत्थयितास्वः / उत्तुत्थितास्वः
उत्तुत्थयितास्मः / उत्तुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्तुत्थयिता / उत्तुत्थिता
उत्तुत्थयितारौ / उत्तुत्थितारौ
उत्तुत्थयितारः / उत्तुत्थितारः
मध्यम
उत्तुत्थयितासे / उत्तुत्थितासे
उत्तुत्थयितासाथे / उत्तुत्थितासाथे
उत्तुत्थयिताध्वे / उत्तुत्थिताध्वे
उत्तम
उत्तुत्थयिताहे / उत्तुत्थिताहे
उत्तुत्थयितास्वहे / उत्तुत्थितास्वहे
उत्तुत्थयितास्महे / उत्तुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उत्तुत्थिता / उत्तुत्थयिता
उत्तुत्थितारौ / उत्तुत्थयितारौ
उत्तुत्थितारः / उत्तुत्थयितारः
मध्यम
उत्तुत्थितासे / उत्तुत्थयितासे
उत्तुत्थितासाथे / उत्तुत्थयितासाथे
उत्तुत्थिताध्वे / उत्तुत्थयिताध्वे
उत्तम
उत्तुत्थिताहे / उत्तुत्थयिताहे
उत्तुत्थितास्वहे / उत्तुत्थयितास्वहे
उत्तुत्थितास्महे / उत्तुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः