आङ् + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आतुत्थयिता / आतुत्थिता
आतुत्थयितारौ / आतुत्थितारौ
आतुत्थयितारः / आतुत्थितारः
मध्यम
आतुत्थयितासि / आतुत्थितासि
आतुत्थयितास्थः / आतुत्थितास्थः
आतुत्थयितास्थ / आतुत्थितास्थ
उत्तम
आतुत्थयितास्मि / आतुत्थितास्मि
आतुत्थयितास्वः / आतुत्थितास्वः
आतुत्थयितास्मः / आतुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतुत्थयिता / आतुत्थिता
आतुत्थयितारौ / आतुत्थितारौ
आतुत्थयितारः / आतुत्थितारः
मध्यम
आतुत्थयितासे / आतुत्थितासे
आतुत्थयितासाथे / आतुत्थितासाथे
आतुत्थयिताध्वे / आतुत्थिताध्वे
उत्तम
आतुत्थयिताहे / आतुत्थिताहे
आतुत्थयितास्वहे / आतुत्थितास्वहे
आतुत्थयितास्महे / आतुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आतुत्थिता / आतुत्थयिता
आतुत्थितारौ / आतुत्थयितारौ
आतुत्थितारः / आतुत्थयितारः
मध्यम
आतुत्थितासे / आतुत्थयितासे
आतुत्थितासाथे / आतुत्थयितासाथे
आतुत्थिताध्वे / आतुत्थयिताध्वे
उत्तम
आतुत्थिताहे / आतुत्थयिताहे
आतुत्थितास्वहे / आतुत्थयितास्वहे
आतुत्थितास्महे / आतुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः