प्रति + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतितुत्थयिता / प्रतितुत्थिता
प्रतितुत्थयितारौ / प्रतितुत्थितारौ
प्रतितुत्थयितारः / प्रतितुत्थितारः
मध्यम
प्रतितुत्थयितासि / प्रतितुत्थितासि
प्रतितुत्थयितास्थः / प्रतितुत्थितास्थः
प्रतितुत्थयितास्थ / प्रतितुत्थितास्थ
उत्तम
प्रतितुत्थयितास्मि / प्रतितुत्थितास्मि
प्रतितुत्थयितास्वः / प्रतितुत्थितास्वः
प्रतितुत्थयितास्मः / प्रतितुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतितुत्थयिता / प्रतितुत्थिता
प्रतितुत्थयितारौ / प्रतितुत्थितारौ
प्रतितुत्थयितारः / प्रतितुत्थितारः
मध्यम
प्रतितुत्थयितासे / प्रतितुत्थितासे
प्रतितुत्थयितासाथे / प्रतितुत्थितासाथे
प्रतितुत्थयिताध्वे / प्रतितुत्थिताध्वे
उत्तम
प्रतितुत्थयिताहे / प्रतितुत्थिताहे
प्रतितुत्थयितास्वहे / प्रतितुत्थितास्वहे
प्रतितुत्थयितास्महे / प्रतितुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतितुत्थिता / प्रतितुत्थयिता
प्रतितुत्थितारौ / प्रतितुत्थयितारौ
प्रतितुत्थितारः / प्रतितुत्थयितारः
मध्यम
प्रतितुत्थितासे / प्रतितुत्थयितासे
प्रतितुत्थितासाथे / प्रतितुत्थयितासाथे
प्रतितुत्थिताध्वे / प्रतितुत्थयिताध्वे
उत्तम
प्रतितुत्थिताहे / प्रतितुत्थयिताहे
प्रतितुत्थितास्वहे / प्रतितुत्थयितास्वहे
प्रतितुत्थितास्महे / प्रतितुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः