परा + तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परातुत्थयिता / परातुत्थिता
परातुत्थयितारौ / परातुत्थितारौ
परातुत्थयितारः / परातुत्थितारः
मध्यम
परातुत्थयितासि / परातुत्थितासि
परातुत्थयितास्थः / परातुत्थितास्थः
परातुत्थयितास्थ / परातुत्थितास्थ
उत्तम
परातुत्थयितास्मि / परातुत्थितास्मि
परातुत्थयितास्वः / परातुत्थितास्वः
परातुत्थयितास्मः / परातुत्थितास्मः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परातुत्थयिता / परातुत्थिता
परातुत्थयितारौ / परातुत्थितारौ
परातुत्थयितारः / परातुत्थितारः
मध्यम
परातुत्थयितासे / परातुत्थितासे
परातुत्थयितासाथे / परातुत्थितासाथे
परातुत्थयिताध्वे / परातुत्थिताध्वे
उत्तम
परातुत्थयिताहे / परातुत्थिताहे
परातुत्थयितास्वहे / परातुत्थितास्वहे
परातुत्थयितास्महे / परातुत्थितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परातुत्थिता / परातुत्थयिता
परातुत्थितारौ / परातुत्थयितारौ
परातुत्थितारः / परातुत्थयितारः
मध्यम
परातुत्थितासे / परातुत्थयितासे
परातुत्थितासाथे / परातुत्थयितासाथे
परातुत्थिताध्वे / परातुत्थयिताध्वे
उत्तम
परातुत्थिताहे / परातुत्थयिताहे
परातुत्थितास्वहे / परातुत्थयितास्वहे
परातुत्थितास्महे / परातुत्थयितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः