कृदन्तरूपाणि - सु + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलायनम् / सुलयनम्
अनीयर्
सुलायनीयः / सुलयनीयः - सुलायनीया / सुलयनीया
ण्वुल्
सुलायकः - सुलायिका
तुमुँन्
सुलाययितुम् / सुलयितुम्
तव्य
सुलाययितव्यः / सुलयितव्यः - सुलाययितव्या / सुलयितव्या
तृच्
सुलाययिता / सुलयिता - सुलाययित्री / सुलयित्री
ल्यप्
सुलाय्य / सुलीय
क्तवतुँ
सुलायितवान् / सुलियितवान् - सुलायितवती / सुलियितवती
क्त
सुलायितः / सुलियितः - सुलायिता / सुलियिता
शतृँ
सुलाययन् / सुलयन् - सुलाययन्ती / सुलयन्ती
शानच्
सुलाययमानः / सुलयमानः - सुलाययमाना / सुलयमाना
यत्
सुलाय्यः / सुलेयः - सुलाय्या / सुलेया
अच्
सुलायः / सुलयः - सुलाया - सुलया
क्तिन्
सुलीतिः
युच्
सुलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः