कृदन्तरूपाणि - नि + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलायनम् / निलयनम्
अनीयर्
निलायनीयः / निलयनीयः - निलायनीया / निलयनीया
ण्वुल्
निलायकः - निलायिका
तुमुँन्
निलाययितुम् / निलयितुम्
तव्य
निलाययितव्यः / निलयितव्यः - निलाययितव्या / निलयितव्या
तृच्
निलाययिता / निलयिता - निलाययित्री / निलयित्री
ल्यप्
निलाय्य / निलीय
क्तवतुँ
निलायितवान् / निलियितवान् - निलायितवती / निलियितवती
क्त
निलायितः / निलियितः - निलायिता / निलियिता
शतृँ
निलाययन् / निलयन् - निलाययन्ती / निलयन्ती
शानच्
निलाययमानः / निलयमानः - निलाययमाना / निलयमाना
यत्
निलाय्यः / निलेयः - निलाय्या / निलेया
अच्
निलायः / निलयः - निलाया - निलया
क्तिन्
निलीतिः
युच्
निलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः