कृदन्तरूपाणि - अधि + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलायनम् / अधिलयनम्
अनीयर्
अधिलायनीयः / अधिलयनीयः - अधिलायनीया / अधिलयनीया
ण्वुल्
अधिलायकः - अधिलायिका
तुमुँन्
अधिलाययितुम् / अधिलयितुम्
तव्य
अधिलाययितव्यः / अधिलयितव्यः - अधिलाययितव्या / अधिलयितव्या
तृच्
अधिलाययिता / अधिलयिता - अधिलाययित्री / अधिलयित्री
ल्यप्
अधिलाय्य / अधिलीय
क्तवतुँ
अधिलायितवान् / अधिलियितवान् - अधिलायितवती / अधिलियितवती
क्त
अधिलायितः / अधिलियितः - अधिलायिता / अधिलियिता
शतृँ
अधिलाययन् / अधिलयन् - अधिलाययन्ती / अधिलयन्ती
शानच्
अधिलाययमानः / अधिलयमानः - अधिलाययमाना / अधिलयमाना
यत्
अधिलाय्यः / अधिलेयः - अधिलाय्या / अधिलेया
अच्
अधिलायः / अधिलयः - अधिलाया - अधिलया
क्तिन्
अधिलीतिः
युच्
अधिलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः