कृदन्तरूपाणि - वि + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विलायनम् / विलयनम्
अनीयर्
विलायनीयः / विलयनीयः - विलायनीया / विलयनीया
ण्वुल्
विलायकः - विलायिका
तुमुँन्
विलाययितुम् / विलयितुम्
तव्य
विलाययितव्यः / विलयितव्यः - विलाययितव्या / विलयितव्या
तृच्
विलाययिता / विलयिता - विलाययित्री / विलयित्री
ल्यप्
विलाय्य / विलीय
क्तवतुँ
विलायितवान् / विलियितवान् - विलायितवती / विलियितवती
क्त
विलायितः / विलियितः - विलायिता / विलियिता
शतृँ
विलाययन् / विलयन् - विलाययन्ती / विलयन्ती
शानच्
विलाययमानः / विलयमानः - विलाययमाना / विलयमाना
यत्
विलाय्यः / विलेयः - विलाय्या / विलेया
अच्
विलायः / विलयः - विलाया - विलया
क्तिन्
विलीतिः
युच्
विलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः