कृदन्तरूपाणि - अनु + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलायनम् / अनुलयनम्
अनीयर्
अनुलायनीयः / अनुलयनीयः - अनुलायनीया / अनुलयनीया
ण्वुल्
अनुलायकः - अनुलायिका
तुमुँन्
अनुलाययितुम् / अनुलयितुम्
तव्य
अनुलाययितव्यः / अनुलयितव्यः - अनुलाययितव्या / अनुलयितव्या
तृच्
अनुलाययिता / अनुलयिता - अनुलाययित्री / अनुलयित्री
ल्यप्
अनुलाय्य / अनुलीय
क्तवतुँ
अनुलायितवान् / अनुलियितवान् - अनुलायितवती / अनुलियितवती
क्त
अनुलायितः / अनुलियितः - अनुलायिता / अनुलियिता
शतृँ
अनुलाययन् / अनुलयन् - अनुलाययन्ती / अनुलयन्ती
शानच्
अनुलाययमानः / अनुलयमानः - अनुलाययमाना / अनुलयमाना
यत्
अनुलाय्यः / अनुलेयः - अनुलाय्या / अनुलेया
अच्
अनुलायः / अनुलयः - अनुलाया - अनुलया
क्तिन्
अनुलीतिः
युच्
अनुलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः