कृदन्तरूपाणि - अप + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलायनम् / अपलयनम्
अनीयर्
अपलायनीयः / अपलयनीयः - अपलायनीया / अपलयनीया
ण्वुल्
अपलायकः - अपलायिका
तुमुँन्
अपलाययितुम् / अपलयितुम्
तव्य
अपलाययितव्यः / अपलयितव्यः - अपलाययितव्या / अपलयितव्या
तृच्
अपलाययिता / अपलयिता - अपलाययित्री / अपलयित्री
ल्यप्
अपलाय्य / अपलीय
क्तवतुँ
अपलायितवान् / अपलियितवान् - अपलायितवती / अपलियितवती
क्त
अपलायितः / अपलियितः - अपलायिता / अपलियिता
शतृँ
अपलाययन् / अपलयन् - अपलाययन्ती / अपलयन्ती
शानच्
अपलाययमानः / अपलयमानः - अपलाययमाना / अपलयमाना
यत्
अपलाय्यः / अपलेयः - अपलाय्या / अपलेया
अच्
अपलायः / अपलयः - अपलाया - अपलया
क्तिन्
अपलीतिः
युच्
अपलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः