कृदन्तरूपाणि - प्र + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रलायनम् / प्रलयनम्
अनीयर्
प्रलायनीयः / प्रलयनीयः - प्रलायनीया / प्रलयनीया
ण्वुल्
प्रलायकः - प्रलायिका
तुमुँन्
प्रलाययितुम् / प्रलयितुम्
तव्य
प्रलाययितव्यः / प्रलयितव्यः - प्रलाययितव्या / प्रलयितव्या
तृच्
प्रलाययिता / प्रलयिता - प्रलाययित्री / प्रलयित्री
ल्यप्
प्रलाय्य / प्रलीय
क्तवतुँ
प्रलायितवान् / प्रलियितवान् - प्रलायितवती / प्रलियितवती
क्त
प्रलायितः / प्रलियितः - प्रलायिता / प्रलियिता
शतृँ
प्रलाययन् / प्रलयन् - प्रलाययन्ती / प्रलयन्ती
शानच्
प्रलाययमानः / प्रलयमानः - प्रलाययमाना / प्रलयमाना
यत्
प्रलाय्यः / प्रलेयः - प्रलाय्या / प्रलेया
अच्
प्रलायः / प्रलयः - प्रलाया - प्रलया
क्तिन्
प्रलीतिः
युच्
प्रलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः