कृदन्तरूपाणि - आङ् + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलायनम् / आलयनम्
अनीयर्
आलायनीयः / आलयनीयः - आलायनीया / आलयनीया
ण्वुल्
आलायकः - आलायिका
तुमुँन्
आलाययितुम् / आलयितुम्
तव्य
आलाययितव्यः / आलयितव्यः - आलाययितव्या / आलयितव्या
तृच्
आलाययिता / आलयिता - आलाययित्री / आलयित्री
ल्यप्
आलाय्य / आलीय
क्तवतुँ
आलायितवान् / आलियितवान् - आलायितवती / आलियितवती
क्त
आलायितः / आलियितः - आलायिता / आलियिता
शतृँ
आलाययन् / आलयन् - आलाययन्ती / आलयन्ती
शानच्
आलाययमानः / आलयमानः - आलाययमाना / आलयमाना
यत्
आलाय्यः / आलेयः - आलाय्या / आलेया
अच्
आलायः / आलयः - आलाया - आलया
क्तिन्
आलीतिः
युच्
आलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः