कृदन्तरूपाणि - प्रति + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिलायनम् / प्रतिलयनम्
अनीयर्
प्रतिलायनीयः / प्रतिलयनीयः - प्रतिलायनीया / प्रतिलयनीया
ण्वुल्
प्रतिलायकः - प्रतिलायिका
तुमुँन्
प्रतिलाययितुम् / प्रतिलयितुम्
तव्य
प्रतिलाययितव्यः / प्रतिलयितव्यः - प्रतिलाययितव्या / प्रतिलयितव्या
तृच्
प्रतिलाययिता / प्रतिलयिता - प्रतिलाययित्री / प्रतिलयित्री
ल्यप्
प्रतिलाय्य / प्रतिलीय
क्तवतुँ
प्रतिलायितवान् / प्रतिलियितवान् - प्रतिलायितवती / प्रतिलियितवती
क्त
प्रतिलायितः / प्रतिलियितः - प्रतिलायिता / प्रतिलियिता
शतृँ
प्रतिलाययन् / प्रतिलयन् - प्रतिलाययन्ती / प्रतिलयन्ती
शानच्
प्रतिलाययमानः / प्रतिलयमानः - प्रतिलाययमाना / प्रतिलयमाना
यत्
प्रतिलाय्यः / प्रतिलेयः - प्रतिलाय्या / प्रतिलेया
अच्
प्रतिलायः / प्रतिलयः - प्रतिलाया - प्रतिलया
क्तिन्
प्रतिलीतिः
युच्
प्रतिलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः