कृदन्तरूपाणि - अव + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवलायनम् / अवलयनम्
अनीयर्
अवलायनीयः / अवलयनीयः - अवलायनीया / अवलयनीया
ण्वुल्
अवलायकः - अवलायिका
तुमुँन्
अवलाययितुम् / अवलयितुम्
तव्य
अवलाययितव्यः / अवलयितव्यः - अवलाययितव्या / अवलयितव्या
तृच्
अवलाययिता / अवलयिता - अवलाययित्री / अवलयित्री
ल्यप्
अवलाय्य / अवलीय
क्तवतुँ
अवलायितवान् / अवलियितवान् - अवलायितवती / अवलियितवती
क्त
अवलायितः / अवलियितः - अवलायिता / अवलियिता
शतृँ
अवलाययन् / अवलयन् - अवलाययन्ती / अवलयन्ती
शानच्
अवलाययमानः / अवलयमानः - अवलाययमाना / अवलयमाना
यत्
अवलाय्यः / अवलेयः - अवलाय्या / अवलेया
अच्
अवलायः / अवलयः - अवलाया - अवलया
क्तिन्
अवलीतिः
युच्
अवलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः