कृदन्तरूपाणि - परि + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिलायनम् / परिलयनम्
अनीयर्
परिलायनीयः / परिलयनीयः - परिलायनीया / परिलयनीया
ण्वुल्
परिलायकः - परिलायिका
तुमुँन्
परिलाययितुम् / परिलयितुम्
तव्य
परिलाययितव्यः / परिलयितव्यः - परिलाययितव्या / परिलयितव्या
तृच्
परिलाययिता / परिलयिता - परिलाययित्री / परिलयित्री
ल्यप्
परिलाय्य / परिलीय
क्तवतुँ
परिलायितवान् / परिलियितवान् - परिलायितवती / परिलियितवती
क्त
परिलायितः / परिलियितः - परिलायिता / परिलियिता
शतृँ
परिलाययन् / परिलयन् - परिलाययन्ती / परिलयन्ती
शानच्
परिलाययमानः / परिलयमानः - परिलाययमाना / परिलयमाना
यत्
परिलाय्यः / परिलेयः - परिलाय्या / परिलेया
अच्
परिलायः / परिलयः - परिलाया - परिलया
क्तिन्
परिलीतिः
युच्
परिलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः