कृदन्तरूपाणि - सम् + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलायनम् / संलायनम् / सल्ँलयनम् / संलयनम्
अनीयर्
सल्ँलायनीयः / संलायनीयः / सल्ँलयनीयः / संलयनीयः - सल्ँलायनीया / संलायनीया / सल्ँलयनीया / संलयनीया
ण्वुल्
सल्ँलायकः / संलायकः - सल्ँलायिका / संलायिका
तुमुँन्
सल्ँलाययितुम् / संलाययितुम् / सल्ँलयितुम् / संलयितुम्
तव्य
सल्ँलाययितव्यः / संलाययितव्यः / सल्ँलयितव्यः / संलयितव्यः - सल्ँलाययितव्या / संलाययितव्या / सल्ँलयितव्या / संलयितव्या
तृच्
सल्ँलाययिता / संलाययिता / सल्ँलयिता / संलयिता - सल्ँलाययित्री / संलाययित्री / सल्ँलयित्री / संलयित्री
ल्यप्
सल्ँलाय्य / संलाय्य / सल्ँलीय / संलीय
क्तवतुँ
सल्ँलायितवान् / संलायितवान् / सल्ँलियितवान् / संलियितवान् - सल्ँलायितवती / संलायितवती / सल्ँलियितवती / संलियितवती
क्त
सल्ँलायितः / संलायितः / सल्ँलियितः / संलियितः - सल्ँलायिता / संलायिता / सल्ँलियिता / संलियिता
शतृँ
सल्ँलाययन् / संलाययन् / सल्ँलयन् / संलयन् - सल्ँलाययन्ती / संलाययन्ती / सल्ँलयन्ती / संलयन्ती
शानच्
सल्ँलाययमानः / संलाययमानः / सल्ँलयमानः / संलयमानः - सल्ँलाययमाना / संलाययमाना / सल्ँलयमाना / संलयमाना
यत्
सल्ँलाय्यः / संलाय्यः / सल्ँलेयः / संलेयः - सल्ँलाय्या / संलाय्या / सल्ँलेया / संलेया
अच्
सल्ँलायः / संलायः / सल्ँलयः / संलयः - सल्ँलाया - संलाया - सल्ँलया - संलया
क्तिन्
सल्ँलीतिः / संलीतिः
युच्
सल्ँलायना / संलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः