कृदन्तरूपाणि - अपि + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलायनम् / अपिलयनम्
अनीयर्
अपिलायनीयः / अपिलयनीयः - अपिलायनीया / अपिलयनीया
ण्वुल्
अपिलायकः - अपिलायिका
तुमुँन्
अपिलाययितुम् / अपिलयितुम्
तव्य
अपिलाययितव्यः / अपिलयितव्यः - अपिलाययितव्या / अपिलयितव्या
तृच्
अपिलाययिता / अपिलयिता - अपिलाययित्री / अपिलयित्री
ल्यप्
अपिलाय्य / अपिलीय
क्तवतुँ
अपिलायितवान् / अपिलियितवान् - अपिलायितवती / अपिलियितवती
क्त
अपिलायितः / अपिलियितः - अपिलायिता / अपिलियिता
शतृँ
अपिलाययन् / अपिलयन् - अपिलाययन्ती / अपिलयन्ती
शानच्
अपिलाययमानः / अपिलयमानः - अपिलाययमाना / अपिलयमाना
यत्
अपिलाय्यः / अपिलेयः - अपिलाय्या / अपिलेया
अच्
अपिलायः / अपिलयः - अपिलाया - अपिलया
क्तिन्
अपिलीतिः
युच्
अपिलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः