कृदन्तरूपाणि - दुस् + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लायनम् / दुर्लयनम्
अनीयर्
दुर्लायनीयः / दुर्लयनीयः - दुर्लायनीया / दुर्लयनीया
ण्वुल्
दुर्लायकः - दुर्लायिका
तुमुँन्
दुर्लाययितुम् / दुर्लयितुम्
तव्य
दुर्लाययितव्यः / दुर्लयितव्यः - दुर्लाययितव्या / दुर्लयितव्या
तृच्
दुर्लाययिता / दुर्लयिता - दुर्लाययित्री / दुर्लयित्री
ल्यप्
दुर्लाय्य / दुर्लीय
क्तवतुँ
दुर्लायितवान् / दुर्लियितवान् - दुर्लायितवती / दुर्लियितवती
क्त
दुर्लायितः / दुर्लियितः - दुर्लायिता / दुर्लियिता
शतृँ
दुर्लाययन् / दुर्लयन् - दुर्लाययन्ती / दुर्लयन्ती
शानच्
दुर्लाययमानः / दुर्लयमानः - दुर्लाययमाना / दुर्लयमाना
यत्
दुर्लाय्यः / दुर्लेयः - दुर्लाय्या / दुर्लेया
अच्
दुर्लायः / दुर्लयः - दुर्लाया - दुर्लया
क्तिन्
दुर्लीतिः
युच्
दुर्लायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः