कृदन्तरूपाणि - अप + नि + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपनिलायनम् / अपनिलयनम्
अनीयर्
अपनिलायनीयः / अपनिलयनीयः - अपनिलायनीया / अपनिलयनीया
ण्वुल्
अपनिलायकः - अपनिलायिका
तुमुँन्
अपनिलाययितुम् / अपनिलयितुम्
तव्य
अपनिलाययितव्यः / अपनिलयितव्यः - अपनिलाययितव्या / अपनिलयितव्या
तृच्
अपनिलाययिता / अपनिलयिता - अपनिलाययित्री / अपनिलयित्री
ल्यप्
अपनिलाय्य / अपनिलीय
क्तवतुँ
अपनिलायितवान् / अपनिलियितवान् - अपनिलायितवती / अपनिलियितवती
क्त
अपनिलायितः / अपनिलियितः - अपनिलायिता / अपनिलियिता
शतृँ
अपनिलाययन् / अपनिलयन् - अपनिलाययन्ती / अपनिलयन्ती
शानच्
अपनिलाययमानः / अपनिलयमानः - अपनिलाययमाना / अपनिलयमाना
यत्
अपनिलाय्यः / अपनिलेयः - अपनिलाय्या / अपनिलेया
अच्
अपनिलायः / अपनिलयः - अपनिलाया - अपनिलया
क्तिन्
अपनिलीतिः
युच्
अपनिलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः