कृदन्तरूपाणि - अभि + ली - ली द्रवीकरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलायनम् / अभिलयनम्
अनीयर्
अभिलायनीयः / अभिलयनीयः - अभिलायनीया / अभिलयनीया
ण्वुल्
अभिलायकः - अभिलायिका
तुमुँन्
अभिलाययितुम् / अभिलयितुम्
तव्य
अभिलाययितव्यः / अभिलयितव्यः - अभिलाययितव्या / अभिलयितव्या
तृच्
अभिलाययिता / अभिलयिता - अभिलाययित्री / अभिलयित्री
ल्यप्
अभिलाय्य / अभिलीय
क्तवतुँ
अभिलायितवान् / अभिलियितवान् - अभिलायितवती / अभिलियितवती
क्त
अभिलायितः / अभिलियितः - अभिलायिता / अभिलियिता
शतृँ
अभिलाययन् / अभिलयन् - अभिलाययन्ती / अभिलयन्ती
शानच्
अभिलाययमानः / अभिलयमानः - अभिलाययमाना / अभिलयमाना
यत्
अभिलाय्यः / अभिलेयः - अभिलाय्या / अभिलेया
अच्
अभिलायः / अभिलयः - अभिलाया - अभिलया
क्तिन्
अभिलीतिः
युच्
अभिलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः