कृदन्तरूपाणि - सु + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुदेवनम्
अनीयर्
सुदेवनीयः - सुदेवनीया
ण्वुल्
सुदेवकः - सुदेविका
तुमुँन्
सुदेवयितुम् / सुदेवितुम्
तव्य
सुदेवयितव्यः / सुदेवितव्यः - सुदेवयितव्या / सुदेवितव्या
तृच्
सुदेवयिता / सुदेविता - सुदेवयित्री / सुदेवित्री
ल्यप्
सुदेव्य / सुदीव्य
क्तवतुँ
सुदेवितवान् / सुद्यूतवान् - सुदेवितवती / सुद्यूतवती
क्त
सुदेवितः / सुद्यूतः - सुदेविता / सुद्यूता
शानच्
सुदेवयमानः / सुदेवमानः - सुदेवयमाना / सुदेवमाना
यत्
सुदेव्यः - सुदेव्या
ण्यत्
सुदेव्यः - सुदेव्या
अच्
सुदेवः - सुदेवी
घञ्
सुदेवः
सुदिवः - सुदिवा
क्तिन्
सुद्यूतिः
युच्
सुदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः