कृदन्तरूपाणि - आङ् + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आदेवनम्
अनीयर्
आदेवनीयः - आदेवनीया
ण्वुल्
आदेवकः - आदेविका
तुमुँन्
आदेवयितुम् / आदेवितुम्
तव्य
आदेवयितव्यः / आदेवितव्यः - आदेवयितव्या / आदेवितव्या
तृच्
आदेवयिता / आदेविता - आदेवयित्री / आदेवित्री
ल्यप्
आदेव्य / आदीव्य
क्तवतुँ
आदेवितवान् / आद्यूतवान् - आदेवितवती / आद्यूतवती
क्त
आदेवितः / आद्यूतः - आदेविता / आद्यूता
शानच्
आदेवयमानः / आदेवमानः - आदेवयमाना / आदेवमाना
यत्
आदेव्यः - आदेव्या
ण्यत्
आदेव्यः - आदेव्या
अच्
आदेवः - आदेवी
घञ्
आदेवः
आदिवः - आदिवा
क्तिन्
आद्यूतिः
युच्
आदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः