कृदन्तरूपाणि - अपि + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदेवनम्
अनीयर्
अपिदेवनीयः - अपिदेवनीया
ण्वुल्
अपिदेवकः - अपिदेविका
तुमुँन्
अपिदेवयितुम् / अपिदेवितुम्
तव्य
अपिदेवयितव्यः / अपिदेवितव्यः - अपिदेवयितव्या / अपिदेवितव्या
तृच्
अपिदेवयिता / अपिदेविता - अपिदेवयित्री / अपिदेवित्री
ल्यप्
अपिदेव्य / अपिदीव्य
क्तवतुँ
अपिदेवितवान् / अपिद्यूतवान् - अपिदेवितवती / अपिद्यूतवती
क्त
अपिदेवितः / अपिद्यूतः - अपिदेविता / अपिद्यूता
शानच्
अपिदेवयमानः / अपिदेवमानः - अपिदेवयमाना / अपिदेवमाना
यत्
अपिदेव्यः - अपिदेव्या
ण्यत्
अपिदेव्यः - अपिदेव्या
अच्
अपिदेवः - अपिदेवी
घञ्
अपिदेवः
अपिदिवः - अपिदिवा
क्तिन्
अपिद्यूतिः
युच्
अपिदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः