कृदन्तरूपाणि - अप + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपदेवनम्
अनीयर्
अपदेवनीयः - अपदेवनीया
ण्वुल्
अपदेवकः - अपदेविका
तुमुँन्
अपदेवयितुम् / अपदेवितुम्
तव्य
अपदेवयितव्यः / अपदेवितव्यः - अपदेवयितव्या / अपदेवितव्या
तृच्
अपदेवयिता / अपदेविता - अपदेवयित्री / अपदेवित्री
ल्यप्
अपदेव्य / अपदीव्य
क्तवतुँ
अपदेवितवान् / अपद्यूतवान् - अपदेवितवती / अपद्यूतवती
क्त
अपदेवितः / अपद्यूतः - अपदेविता / अपद्यूता
शानच्
अपदेवयमानः / अपदेवमानः - अपदेवयमाना / अपदेवमाना
यत्
अपदेव्यः - अपदेव्या
ण्यत्
अपदेव्यः - अपदेव्या
अच्
अपदेवः - अपदेवी
घञ्
अपदेवः
अपदिवः - अपदिवा
क्तिन्
अपद्यूतिः
युच्
अपदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः