कृदन्तरूपाणि - दुर् + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्देवनम्
अनीयर्
दुर्देवनीयः - दुर्देवनीया
ण्वुल्
दुर्देवकः - दुर्देविका
तुमुँन्
दुर्देवयितुम् / दुर्देवितुम्
तव्य
दुर्देवयितव्यः / दुर्देवितव्यः - दुर्देवयितव्या / दुर्देवितव्या
तृच्
दुर्देवयिता / दुर्देविता - दुर्देवयित्री / दुर्देवित्री
ल्यप्
दुर्देव्य / दुर्दीव्य
क्तवतुँ
दुर्देवितवान् / दुर्द्यूतवान् - दुर्देवितवती / दुर्द्यूतवती
क्त
दुर्देवितः / दुर्द्यूतः - दुर्देविता / दुर्द्यूता
शानच्
दुर्देवयमानः / दुर्देवमानः - दुर्देवयमाना / दुर्देवमाना
यत्
दुर्देव्यः - दुर्देव्या
ण्यत्
दुर्देव्यः - दुर्देव्या
अच्
दुर्देवः - दुर्देवी
घञ्
दुर्देवः
दुर्दिवः - दुर्दिवा
क्तिन्
दुर्द्यूतिः
युच्
दुर्देवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः