कृदन्तरूपाणि - अनु + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदेवनम्
अनीयर्
अनुदेवनीयः - अनुदेवनीया
ण्वुल्
अनुदेवकः - अनुदेविका
तुमुँन्
अनुदेवयितुम् / अनुदेवितुम्
तव्य
अनुदेवयितव्यः / अनुदेवितव्यः - अनुदेवयितव्या / अनुदेवितव्या
तृच्
अनुदेवयिता / अनुदेविता - अनुदेवयित्री / अनुदेवित्री
ल्यप्
अनुदेव्य / अनुदीव्य
क्तवतुँ
अनुदेवितवान् / अनुद्यूतवान् - अनुदेवितवती / अनुद्यूतवती
क्त
अनुदेवितः / अनुद्यूतः - अनुदेविता / अनुद्यूता
शानच्
अनुदेवयमानः / अनुदेवमानः - अनुदेवयमाना / अनुदेवमाना
यत्
अनुदेव्यः - अनुदेव्या
ण्यत्
अनुदेव्यः - अनुदेव्या
अच्
अनुदेवः - अनुदेवी
घञ्
अनुदेवः
अनुदिवः - अनुदिवा
क्तिन्
अनुद्यूतिः
युच्
अनुदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः