कृदन्तरूपाणि - प्रति + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदेवनम्
अनीयर्
प्रतिदेवनीयः - प्रतिदेवनीया
ण्वुल्
प्रतिदेवकः - प्रतिदेविका
तुमुँन्
प्रतिदेवयितुम् / प्रतिदेवितुम्
तव्य
प्रतिदेवयितव्यः / प्रतिदेवितव्यः - प्रतिदेवयितव्या / प्रतिदेवितव्या
तृच्
प्रतिदेवयिता / प्रतिदेविता - प्रतिदेवयित्री / प्रतिदेवित्री
ल्यप्
प्रतिदेव्य / प्रतिदीव्य
क्तवतुँ
प्रतिदेवितवान् / प्रतिद्यूतवान् - प्रतिदेवितवती / प्रतिद्यूतवती
क्त
प्रतिदेवितः / प्रतिद्यूतः - प्रतिदेविता / प्रतिद्यूता
शानच्
प्रतिदेवयमानः / प्रतिदेवमानः - प्रतिदेवयमाना / प्रतिदेवमाना
यत्
प्रतिदेव्यः - प्रतिदेव्या
ण्यत्
प्रतिदेव्यः - प्रतिदेव्या
अच्
प्रतिदेवः - प्रतिदेवी
घञ्
प्रतिदेवः
प्रतिदिवः - प्रतिदिवा
क्तिन्
प्रतिद्यूतिः
युच्
प्रतिदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः