कृदन्तरूपाणि - अव + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदेवनम्
अनीयर्
अवदेवनीयः - अवदेवनीया
ण्वुल्
अवदेवकः - अवदेविका
तुमुँन्
अवदेवयितुम् / अवदेवितुम्
तव्य
अवदेवयितव्यः / अवदेवितव्यः - अवदेवयितव्या / अवदेवितव्या
तृच्
अवदेवयिता / अवदेविता - अवदेवयित्री / अवदेवित्री
ल्यप्
अवदेव्य / अवदीव्य
क्तवतुँ
अवदेवितवान् / अवद्यूतवान् - अवदेवितवती / अवद्यूतवती
क्त
अवदेवितः / अवद्यूतः - अवदेविता / अवद्यूता
शानच्
अवदेवयमानः / अवदेवमानः - अवदेवयमाना / अवदेवमाना
यत्
अवदेव्यः - अवदेव्या
ण्यत्
अवदेव्यः - अवदेव्या
अच्
अवदेवः - अवदेवी
घञ्
अवदेवः
अवदिवः - अवदिवा
क्तिन्
अवद्यूतिः
युच्
अवदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः