कृदन्तरूपाणि - प्र + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदेवनम्
अनीयर्
प्रदेवनीयः - प्रदेवनीया
ण्वुल्
प्रदेवकः - प्रदेविका
तुमुँन्
प्रदेवयितुम् / प्रदेवितुम्
तव्य
प्रदेवयितव्यः / प्रदेवितव्यः - प्रदेवयितव्या / प्रदेवितव्या
तृच्
प्रदेवयिता / प्रदेविता - प्रदेवयित्री / प्रदेवित्री
ल्यप्
प्रदेव्य / प्रदीव्य
क्तवतुँ
प्रदेवितवान् / प्रद्यूतवान् - प्रदेवितवती / प्रद्यूतवती
क्त
प्रदेवितः / प्रद्यूतः - प्रदेविता / प्रद्यूता
शानच्
प्रदेवयमानः / प्रदेवमानः - प्रदेवयमाना / प्रदेवमाना
यत्
प्रदेव्यः - प्रदेव्या
ण्यत्
प्रदेव्यः - प्रदेव्या
अच्
प्रदेवः - प्रदेवी
घञ्
प्रदेवः
प्रदिवः - प्रदिवा
क्तिन्
प्रद्यूतिः
युच्
प्रदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः