कृदन्तरूपाणि - परा + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादेवनम्
अनीयर्
परादेवनीयः - परादेवनीया
ण्वुल्
परादेवकः - परादेविका
तुमुँन्
परादेवयितुम् / परादेवितुम्
तव्य
परादेवयितव्यः / परादेवितव्यः - परादेवयितव्या / परादेवितव्या
तृच्
परादेवयिता / परादेविता - परादेवयित्री / परादेवित्री
ल्यप्
परादेव्य / परादीव्य
क्तवतुँ
परादेवितवान् / पराद्यूतवान् - परादेवितवती / पराद्यूतवती
क्त
परादेवितः / पराद्यूतः - परादेविता / पराद्यूता
शानच्
परादेवयमानः / परादेवमानः - परादेवयमाना / परादेवमाना
यत्
परादेव्यः - परादेव्या
ण्यत्
परादेव्यः - परादेव्या
अच्
परादेवः - परादेवी
घञ्
परादेवः
परादिवः - परादिवा
क्तिन्
पराद्यूतिः
युच्
परादेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः