कृदन्तरूपाणि - अधि + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिदेवनम्
अनीयर्
अधिदेवनीयः - अधिदेवनीया
ण्वुल्
अधिदेवकः - अधिदेविका
तुमुँन्
अधिदेवयितुम् / अधिदेवितुम्
तव्य
अधिदेवयितव्यः / अधिदेवितव्यः - अधिदेवयितव्या / अधिदेवितव्या
तृच्
अधिदेवयिता / अधिदेविता - अधिदेवयित्री / अधिदेवित्री
ल्यप्
अधिदेव्य / अधिदीव्य
क्तवतुँ
अधिदेवितवान् / अधिद्यूतवान् - अधिदेवितवती / अधिद्यूतवती
क्त
अधिदेवितः / अधिद्यूतः - अधिदेविता / अधिद्यूता
शानच्
अधिदेवयमानः / अधिदेवमानः - अधिदेवयमाना / अधिदेवमाना
यत्
अधिदेव्यः - अधिदेव्या
ण्यत्
अधिदेव्यः - अधिदेव्या
अच्
अधिदेवः - अधिदेवी
घञ्
अधिदेवः
अधिदिवः - अधिदिवा
क्तिन्
अधिद्यूतिः
युच्
अधिदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः