कृदन्तरूपाणि - निस् + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्देवनम्
अनीयर्
निर्देवनीयः - निर्देवनीया
ण्वुल्
निर्देवकः - निर्देविका
तुमुँन्
निर्देवयितुम् / निर्देवितुम्
तव्य
निर्देवयितव्यः / निर्देवितव्यः - निर्देवयितव्या / निर्देवितव्या
तृच्
निर्देवयिता / निर्देविता - निर्देवयित्री / निर्देवित्री
ल्यप्
निर्देव्य / निर्दीव्य
क्तवतुँ
निर्देवितवान् / निर्द्यूतवान् - निर्देवितवती / निर्द्यूतवती
क्त
निर्देवितः / निर्द्यूतः - निर्देविता / निर्द्यूता
शानच्
निर्देवयमानः / निर्देवमानः - निर्देवयमाना / निर्देवमाना
यत्
निर्देव्यः - निर्देव्या
ण्यत्
निर्देव्यः - निर्देव्या
अच्
निर्देवः - निर्देवी
घञ्
निर्देवः
निर्दिवः - निर्दिवा
क्तिन्
निर्द्यूतिः
युच्
निर्देवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः