कृदन्तरूपाणि - उत् + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्देवनम्
अनीयर्
उद्देवनीयः - उद्देवनीया
ण्वुल्
उद्देवकः - उद्देविका
तुमुँन्
उद्देवयितुम् / उद्देवितुम्
तव्य
उद्देवयितव्यः / उद्देवितव्यः - उद्देवयितव्या / उद्देवितव्या
तृच्
उद्देवयिता / उद्देविता - उद्देवयित्री / उद्देवित्री
ल्यप्
उद्देव्य / उद्दीव्य
क्तवतुँ
उद्देवितवान् / उद्द्यूतवान् - उद्देवितवती / उद्द्यूतवती
क्त
उद्देवितः / उद्द्यूतः - उद्देविता / उद्द्यूता
शानच्
उद्देवयमानः / उद्देवमानः - उद्देवयमाना / उद्देवमाना
यत्
उद्देव्यः - उद्देव्या
ण्यत्
उद्देव्यः - उद्देव्या
अच्
उद्देवः - उद्देवी
घञ्
उद्देवः
उद्दिवः - उद्दिवा
क्तिन्
उद्द्यूतिः
युच्
उद्देवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः