कृदन्तरूपाणि - परि + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिदेवनम्
अनीयर्
परिदेवनीयः - परिदेवनीया
ण्वुल्
परिदेवकः - परिदेविका
तुमुँन्
परिदेवयितुम् / परिदेवितुम्
तव्य
परिदेवयितव्यः / परिदेवितव्यः - परिदेवयितव्या / परिदेवितव्या
तृच्
परिदेवयिता / परिदेविता - परिदेवयित्री / परिदेवित्री
ल्यप्
परिदेव्य / परिदीव्य
क्तवतुँ
परिदेवितवान् / परिद्यूतवान् - परिदेवितवती / परिद्यूतवती
क्त
परिदेवितः / परिद्यूतः - परिदेविता / परिद्यूता
शानच्
परिदेवयमानः / परिदेवमानः - परिदेवयमाना / परिदेवमाना
यत्
परिदेव्यः - परिदेव्या
ण्यत्
परिदेव्यः - परिदेव्या
अच्
परिदेवः - परिदेवी
घञ्
परिदेवः
परिदिवः - परिदिवा
क्तिन्
परिद्यूतिः
युच्
परिदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः