कृदन्तरूपाणि - नि + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदेवनम्
अनीयर्
निदेवनीयः - निदेवनीया
ण्वुल्
निदेवकः - निदेविका
तुमुँन्
निदेवयितुम् / निदेवितुम्
तव्य
निदेवयितव्यः / निदेवितव्यः - निदेवयितव्या / निदेवितव्या
तृच्
निदेवयिता / निदेविता - निदेवयित्री / निदेवित्री
ल्यप्
निदेव्य / निदीव्य
क्तवतुँ
निदेवितवान् / निद्यूतवान् - निदेवितवती / निद्यूतवती
क्त
निदेवितः / निद्यूतः - निदेविता / निद्यूता
शानच्
निदेवयमानः / निदेवमानः - निदेवयमाना / निदेवमाना
यत्
निदेव्यः - निदेव्या
ण्यत्
निदेव्यः - निदेव्या
अच्
निदेवः - निदेवी
घञ्
निदेवः
निदिवः - निदिवा
क्तिन्
निद्यूतिः
युच्
निदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः