कृदन्तरूपाणि - वि + दिव् - दिवुँ परिकूजने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विदेवनम्
अनीयर्
विदेवनीयः - विदेवनीया
ण्वुल्
विदेवकः - विदेविका
तुमुँन्
विदेवयितुम् / विदेवितुम्
तव्य
विदेवयितव्यः / विदेवितव्यः - विदेवयितव्या / विदेवितव्या
तृच्
विदेवयिता / विदेविता - विदेवयित्री / विदेवित्री
ल्यप्
विदेव्य / विदीव्य
क्तवतुँ
विदेवितवान् / विद्यूतवान् - विदेवितवती / विद्यूतवती
क्त
विदेवितः / विद्यूतः - विदेविता / विद्यूता
शानच्
विदेवयमानः / विदेवमानः - विदेवयमाना / विदेवमाना
यत्
विदेव्यः - विदेव्या
ण्यत्
विदेव्यः - विदेव्या
अच्
विदेवः - विदेवी
घञ्
विदेवः
विदिवः - विदिवा
क्तिन्
विद्यूतिः
युच्
विदेवना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः