कृदन्तरूपाणि - सु + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुगर्वणम्
अनीयर्
सुगर्वणीयः - सुगर्वणीया
ण्वुल्
सुगर्वकः - सुगर्विका
तुमुँन्
सुगर्वयितुम् / सुगर्वितुम्
तव्य
सुगर्वयितव्यः / सुगर्वितव्यः - सुगर्वयितव्या / सुगर्वितव्या
तृच्
सुगर्वयिता / सुगर्विता - सुगर्वयित्री / सुगर्वित्री
ल्यप्
सुगर्व्य
क्तवतुँ
सुगर्वितवान् - सुगर्वितवती
क्त
सुगर्वितः - सुगर्विता
शानच्
सुगर्वयमाणः / सुगर्वमाणः - सुगर्वयमाणा / सुगर्वमाणा
यत्
सुगर्व्यः - सुगर्व्या
अच्
सुगर्वः - सुगर्वा
घञ्
सुगर्वः
क्तिन्
सुगर्तिः
युच्
सुगर्वणा


सनादि प्रत्ययाः

उपसर्गाः