कृदन्तरूपाणि - परि + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिगर्वणम्
अनीयर्
परिगर्वणीयः - परिगर्वणीया
ण्वुल्
परिगर्वकः - परिगर्विका
तुमुँन्
परिगर्वयितुम् / परिगर्वितुम्
तव्य
परिगर्वयितव्यः / परिगर्वितव्यः - परिगर्वयितव्या / परिगर्वितव्या
तृच्
परिगर्वयिता / परिगर्विता - परिगर्वयित्री / परिगर्वित्री
ल्यप्
परिगर्व्य
क्तवतुँ
परिगर्वितवान् - परिगर्वितवती
क्त
परिगर्वितः - परिगर्विता
शानच्
परिगर्वयमाणः / परिगर्वमाणः - परिगर्वयमाणा / परिगर्वमाणा
यत्
परिगर्व्यः - परिगर्व्या
अच्
परिगर्वः - परिगर्वा
घञ्
परिगर्वः
क्तिन्
परिगर्तिः
युच्
परिगर्वणा


सनादि प्रत्ययाः

उपसर्गाः