कृदन्तरूपाणि - प्रति + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिगर्वणम्
अनीयर्
प्रतिगर्वणीयः - प्रतिगर्वणीया
ण्वुल्
प्रतिगर्वकः - प्रतिगर्विका
तुमुँन्
प्रतिगर्वयितुम् / प्रतिगर्वितुम्
तव्य
प्रतिगर्वयितव्यः / प्रतिगर्वितव्यः - प्रतिगर्वयितव्या / प्रतिगर्वितव्या
तृच्
प्रतिगर्वयिता / प्रतिगर्विता - प्रतिगर्वयित्री / प्रतिगर्वित्री
ल्यप्
प्रतिगर्व्य
क्तवतुँ
प्रतिगर्वितवान् - प्रतिगर्वितवती
क्त
प्रतिगर्वितः - प्रतिगर्विता
शानच्
प्रतिगर्वयमाणः / प्रतिगर्वमाणः - प्रतिगर्वयमाणा / प्रतिगर्वमाणा
यत्
प्रतिगर्व्यः - प्रतिगर्व्या
अच्
प्रतिगर्वः - प्रतिगर्वा
घञ्
प्रतिगर्वः
क्तिन्
प्रतिगर्तिः
युच्
प्रतिगर्वणा


सनादि प्रत्ययाः

उपसर्गाः