कृदन्तरूपाणि - अव + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवगर्वणम्
अनीयर्
अवगर्वणीयः - अवगर्वणीया
ण्वुल्
अवगर्वकः - अवगर्विका
तुमुँन्
अवगर्वयितुम् / अवगर्वितुम्
तव्य
अवगर्वयितव्यः / अवगर्वितव्यः - अवगर्वयितव्या / अवगर्वितव्या
तृच्
अवगर्वयिता / अवगर्विता - अवगर्वयित्री / अवगर्वित्री
ल्यप्
अवगर्व्य
क्तवतुँ
अवगर्वितवान् - अवगर्वितवती
क्त
अवगर्वितः - अवगर्विता
शानच्
अवगर्वयमाणः / अवगर्वमाणः - अवगर्वयमाणा / अवगर्वमाणा
यत्
अवगर्व्यः - अवगर्व्या
अच्
अवगर्वः - अवगर्वा
घञ्
अवगर्वः
क्तिन्
अवगर्तिः
युच्
अवगर्वणा


सनादि प्रत्ययाः

उपसर्गाः