कृदन्तरूपाणि - प्र + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रगर्वणम्
अनीयर्
प्रगर्वणीयः - प्रगर्वणीया
ण्वुल्
प्रगर्वकः - प्रगर्विका
तुमुँन्
प्रगर्वयितुम् / प्रगर्वितुम्
तव्य
प्रगर्वयितव्यः / प्रगर्वितव्यः - प्रगर्वयितव्या / प्रगर्वितव्या
तृच्
प्रगर्वयिता / प्रगर्विता - प्रगर्वयित्री / प्रगर्वित्री
ल्यप्
प्रगर्व्य
क्तवतुँ
प्रगर्वितवान् - प्रगर्वितवती
क्त
प्रगर्वितः - प्रगर्विता
शानच्
प्रगर्वयमाणः / प्रगर्वमाणः - प्रगर्वयमाणा / प्रगर्वमाणा
यत्
प्रगर्व्यः - प्रगर्व्या
अच्
प्रगर्वः - प्रगर्वा
घञ्
प्रगर्वः
क्तिन्
प्रगर्तिः
युच्
प्रगर्वणा


सनादि प्रत्ययाः

उपसर्गाः