कृदन्तरूपाणि - परा + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागर्वणम्
अनीयर्
परागर्वणीयः - परागर्वणीया
ण्वुल्
परागर्वकः - परागर्विका
तुमुँन्
परागर्वयितुम् / परागर्वितुम्
तव्य
परागर्वयितव्यः / परागर्वितव्यः - परागर्वयितव्या / परागर्वितव्या
तृच्
परागर्वयिता / परागर्विता - परागर्वयित्री / परागर्वित्री
ल्यप्
परागर्व्य
क्तवतुँ
परागर्वितवान् - परागर्वितवती
क्त
परागर्वितः - परागर्विता
शानच्
परागर्वयमाणः / परागर्वमाणः - परागर्वयमाणा / परागर्वमाणा
यत्
परागर्व्यः - परागर्व्या
अच्
परागर्वः - परागर्वा
घञ्
परागर्वः
क्तिन्
परागर्तिः
युच्
परागर्वणा


सनादि प्रत्ययाः

उपसर्गाः