कृदन्तरूपाणि - नि + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निगर्वणम्
अनीयर्
निगर्वणीयः - निगर्वणीया
ण्वुल्
निगर्वकः - निगर्विका
तुमुँन्
निगर्वयितुम् / निगर्वितुम्
तव्य
निगर्वयितव्यः / निगर्वितव्यः - निगर्वयितव्या / निगर्वितव्या
तृच्
निगर्वयिता / निगर्विता - निगर्वयित्री / निगर्वित्री
ल्यप्
निगर्व्य
क्तवतुँ
निगर्वितवान् - निगर्वितवती
क्त
निगर्वितः - निगर्विता
शानच्
निगर्वयमाणः / निगर्वमाणः - निगर्वयमाणा / निगर्वमाणा
यत्
निगर्व्यः - निगर्व्या
अच्
निगर्वः - निगर्वा
घञ्
निगर्वः
क्तिन्
निगर्तिः
युच्
निगर्वणा


सनादि प्रत्ययाः

उपसर्गाः